bhairav kavach - An Overview

Wiki Article

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम्।



 

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

While Bhairav Kavach may be recited conveniently in everyday puja, when there is any Unique desire, like defense from any tantric impediment, success in examination, victory in elections and many others. then recite Bhairav Kavach with this technique.

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

check here त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि



 



गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।

Report this wiki page